Breaking

बुधवार, 19 सितंबर 2018

श्री हनुमत स्तवन


श्री हनुमत स्तवन





॥ श्री हनुमत स्तवन ॥





प्रनवउँ पवन कुमार खेल बन पावक ज्ञान घन । 


जासु हृदय आगार बसहिं राम सर चाप धर ॥





अतुलितबलधामं हेमशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।


सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि  ॥





गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ।


रामायणमहामालारत्नं बन्देनिलात्मजम् ॥





अंजनानन्दनम् वीरम् जानकीशोकनाशनम् ।


कपीशमक्षहन्तारम् बन्दे लङ्काभयंकरम् ॥





उल्लङ्घ्य सिन्धोः सलिलं सलीलम् यः शोकवह्निं जनकात्मजायाः ।


आदाय तेनैव ददाह लंका नमामि तं प्रांजलिरांजनेयम् ॥





मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं  ।


वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये  ॥





आंजनेयमतिपाटलाननं कांचनाद्रिकमनीयविग्रहम्  ।


पारिजाततरुमूलवासिनम भावयामि पवमाननन्दनम्  ॥





यत्र यत्र रगुनाथ कीर्तनं तत्र तत्र कृतमस्तकाञ्जिलाम  ।


वाष्पवारिपरिपूर्णलोचनम् मारुतिं नमत राक्षसान्तकम् ॥